Original

मनुरुवाच ।यदिन्द्रियैस्तूपकृतान्पुरस्तात्प्राप्तान्गुणान्संस्मरते चिराय ।तेष्विन्द्रियेषूपहतेषु पश्चात्स बुद्धिरूपः परमः स्वभावः ॥ १ ॥

Segmented

मनुः उवाच यद् इन्द्रियैः तु उपकृतान् पुरस्तात् प्राप्तान् गुणान् संस्मरते चिराय तेषु इन्द्रियेषु उपहतेषु पश्चात् स बुद्धि-रूपः परमः स्वभावः

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यत् pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
तु तु pos=i
उपकृतान् उपकृ pos=va,g=m,c=2,n=p,f=part
पुरस्तात् पुरस्तात् pos=i
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
संस्मरते संस्मृ pos=v,p=3,n=s,l=lat
चिराय चिराय pos=i
तेषु तद् pos=n,g=n,c=7,n=p
इन्द्रियेषु इन्द्रिय pos=n,g=n,c=7,n=p
उपहतेषु उपहन् pos=va,g=n,c=7,n=p,f=part
पश्चात् पश्चात् pos=i
तद् pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
स्वभावः स्वभाव pos=n,g=m,c=1,n=s