Original

विकृत उवाच ।दीयतामित्यनेनोक्तं ददानीति तथा मया ।नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति ॥ ९९ ॥

Segmented

विकृत उवाच दीयताम् इति अनेन उक्तम् ददानि इति तथा मया न अयम् मे धारयत् यत्र गम्यताम् यत्र वाञ्छति

Analysis

Word Lemma Parse
विकृत विकृ pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
धारयत् धारय् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot
यत्र यत्र pos=i
वाञ्छति वाञ्छ् pos=v,p=3,n=s,l=lat