Original

राजोवाच ।दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै ।यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् ॥ ९८ ॥

Segmented

राजा उवाच दीयमानम् न गृह्णासि ऋणम् कस्मात् त्वम् अद्य वै यथा एव ते ऽभ्यनुज्ञातम् तथा गृह्णीष्व माचिरम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दीयमानम् दा pos=va,g=n,c=2,n=s,f=part
pos=i
गृह्णासि ग्रह् pos=v,p=2,n=s,l=lat
ऋणम् ऋण pos=n,g=n,c=2,n=s
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
वै वै pos=i
यथा यथा pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
गृह्णीष्व ग्रह् pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i