Original

एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप ।कुरु धर्ममधर्मं वा विनये नौ समाधय ॥ ९६ ॥

Segmented

एवम् विवदमानौ स्वः त्वा इह अभ्यागतौ नृप कुरु धर्मम् अधर्मम् वा विनये नौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विवदमानौ विवद् pos=va,g=m,c=1,n=d,f=part
स्वः अस् pos=v,p=1,n=d,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
अभ्यागतौ अभ्यागम् pos=va,g=m,c=1,n=d,f=part
नृप नृप pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
वा वा pos=i
विनये विनय pos=n,g=m,c=7,n=s
नौ मद् pos=n,g=,c=6,n=d