Original

इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम् ।एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् ॥ ९५ ॥

Segmented

इह अद्य वै गृहीत्वा तत् प्रयच्छे द्विगुणम् फलम् एकस्याः पुरुष-व्याघ्र कः शुद्धः को ऽत्र दोषवान्

Analysis

Word Lemma Parse
इह इह pos=i
अद्य अद्य pos=i
वै वै pos=i
गृहीत्वा ग्रह् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
प्रयच्छे प्रयम् pos=v,p=1,n=s,l=lat
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
एकस्याः एक pos=n,g=f,c=6,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
शुद्धः शुध् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
दोषवान् दोषवत् pos=a,g=m,c=1,n=s