Original

ते चोञ्छवृत्तये राजन्मया समपवर्जिते ।यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥ ९४ ॥

Segmented

ते च उञ्छ-वृत्ति राजन् मया समपवर्जिते यथाविधि यथाश्रद्धम् तद् अस्य अहम् पुनः प्रभो

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
pos=i
उञ्छ उञ्छ pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
समपवर्जिते समपवर्जय् pos=va,g=m,c=7,n=s,f=part
यथाविधि यथाविधि pos=i
यथाश्रद्धम् यथाश्रद्धम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s