Original

ततो मे सुकृतं कर्म कृतमात्मविशुद्धये ।गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने ॥ ९३ ॥

Segmented

ततो मे सु कृतम् कर्म कृतम् आत्म-विशुद्ध्यै गावौ हि कपिले क्रीत्वा वत्सले बहु-दोहने

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
विशुद्ध्यै विशुद्धि pos=n,g=f,c=4,n=s
गावौ गो pos=n,g=,c=2,n=d
हि हि pos=i
कपिले कपिल pos=a,g=f,c=2,n=d
क्रीत्वा क्री pos=vi
वत्सले वत्सल pos=a,g=f,c=2,n=d
बहु बहु pos=a,comp=y
दोहने दोहन pos=n,g=f,c=2,n=d