Original

अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ ।धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥ ९१ ॥

Segmented

अनेन धर्म-प्राप्ति-अर्थम् शुभा दत्ता पुरा अनघ धेनुः विप्राय राजर्षे तपः-स्वाध्याय-शीलिने

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
प्राप्ति प्राप्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
पुरा पुरा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
धेनुः धेनु pos=n,g=f,c=1,n=s
विप्राय विप्र pos=n,g=m,c=4,n=s
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलिने शीलिन् pos=a,g=m,c=4,n=s