Original

विरूप उवाच ।शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् ।विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ॥ ९० ॥

Segmented

विरूप उवाच शृणुष्व अवहितः राजन् यथा एतत् धारयामि अहम् विकृतस्य अस्य राजर्षे निखिलेन नर-ऋषभ

Analysis

Word Lemma Parse
विरूप विरूप pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
धारयामि धारय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
विकृतस्य विकृ pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
निखिलेन निखिलेन pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s