Original

समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा ।पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥ ९ ॥

Segmented

समाप्त-जप्यः तु उत्थाय शिरसा पादयोः तथा पपात देव्या धर्म-आत्मा वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
समाप्त समाप् pos=va,comp=y,f=part
जप्यः जप्य pos=n,g=m,c=1,n=s
तु तु pos=i
उत्थाय उत्था pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
तथा तथा pos=i
पपात पत् pos=v,p=3,n=s,l=lit
देव्या देवी pos=n,g=f,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan