Original

राजोवाच ।विरूप किं धारयते भवानस्य वदस्व मे ।श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः ॥ ८९ ॥

Segmented

राजा उवाच विरूप किम् धारयते भवान् अस्य वदस्व मे श्रुत्वा तथा करिष्यामि इति एवम् मे धीयते मतिः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विरूप विरूप pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s