Original

विरूप उवाच ।धारयामि नरव्याघ्र विकृतस्येह गोः फलम् ।ददतश्च न गृह्णाति विकृतो मे महीपते ॥ ८७ ॥

Segmented

विरूप उवाच धारयामि नर-व्याघ्र विकृतस्य इह गोः फलम् ददतः च न गृह्णाति विकृतो मे महीपते

Analysis

Word Lemma Parse
विरूप विरूप pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धारयामि धारय् pos=v,p=1,n=s,l=lat
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विकृतस्य विकृ pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
गोः गो pos=n,g=,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
ददतः दा pos=va,g=m,c=6,n=s,f=part
pos=i
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
विकृतो विकृ pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s