Original

तावुभौ भृशसंतप्तौ राजानमिदमूचतुः ।परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ ॥ ८६ ॥

Segmented

तौ उभौ भृश-संतप्तौ राजानम् इदम् ऊचतुः परीक्ष्यताम् यथा स्याव नावाम् इह विगर्हितौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
भृश भृश pos=a,comp=y
संतप्तौ संतप् pos=va,g=m,c=1,n=d,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
परीक्ष्यताम् परीक्ष् pos=v,p=3,n=s,l=lot
यथा यथा pos=i
स्याव अस् pos=v,p=1,n=d,l=vidhilin
नावाम् नौ pos=n,g=,c=6,n=p
इह इह pos=i
विगर्हितौ विगर्ह् pos=va,g=m,c=1,n=d,f=part