Original

सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् ।अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ॥ ८५ ॥

Segmented

सत्यम् ब्रवीमि अहम् इदम् न मे धारयते भवान् अनृतम् वदसि इह त्वम् ऋणम् ते धारयामि अहम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
वदसि वद् pos=v,p=2,n=s,l=lat
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ऋणम् ऋण pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
धारयामि धारय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s