Original

न मे धारयसीत्येको धारयामीति चापरः ।इहास्ति नौ विवादोऽयमयं राजानुशासकः ॥ ८४ ॥

Segmented

न मे धारयसि इति एकः धारयामि इति च अपरः इह अस्ति नौ विवादो ऽयम् अयम् राजा अनुशासकः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
धारयसि धारय् pos=v,p=2,n=s,l=lat
इति इति pos=i
एकः एक pos=n,g=m,c=1,n=s
धारयामि धारय् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नौ मद् pos=n,g=,c=6,n=d
विवादो विवाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अनुशासकः अनुशासक pos=a,g=m,c=1,n=s