Original

भीष्म उवाच ।ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ ।गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः ॥ ८३ ॥

Segmented

भीष्म उवाच ततो विकृत-चेष्टौ द्वौ पुरुषौ समुपस्थितौ गृहीत्वा अन्योन्यम् आवेष्ट्य कु चेलौ ऊचतुः वचः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विकृत विकृ pos=va,comp=y,f=part
चेष्टौ चेष्टा pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
पुरुषौ पुरुष pos=n,g=m,c=1,n=d
समुपस्थितौ समुपस्था pos=va,g=m,c=1,n=d,f=part
गृहीत्वा ग्रह् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आवेष्ट्य आवेष्टय् pos=vi
कु कु pos=i
चेलौ चेल pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
वचः वचस् pos=n,g=n,c=2,n=s