Original

मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि ।प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥ ८२ ॥

Segmented

मा वा भूत् सहभोज्यम् नौ मदीयम् फलम् आप्नुहि प्रतीच्छ मद्-कृतम् धर्मम् यदि ते मयि अनुग्रहः

Analysis

Word Lemma Parse
मा मा pos=i
वा वा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
सहभोज्यम् सहभोज्य pos=n,g=n,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
मदीयम् मदीय pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s