Original

द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः ।यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ॥ ८१ ॥

Segmented

द्विजाः प्रतिग्रहे युक्ता दातारो राज-वंश-जाः यदि धर्मः श्रुतो विप्र सह एव फलम् अस्तु नौ

Analysis

Word Lemma Parse
द्विजाः द्विज pos=n,g=m,c=1,n=p
प्रतिग्रहे प्रतिग्रह pos=n,g=m,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
दातारो दातृ pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
वंश वंश pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
यदि यदि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
विप्र विप्र pos=n,g=m,c=8,n=s
सह सह pos=i
एव एव pos=i
फलम् फल pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
नौ मद् pos=n,g=,c=6,n=d