Original

राजोवाच ।यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् ।आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह ॥ ८० ॥

Segmented

राजा उवाच यदि विप्र निसृष्टम् ते जप्यस्य फलम् उत्तमम् आवयोः यत् फलम् किंचित् सहितम् नौ तद् अस्तु इह

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
निसृष्टम् निसृज् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
जप्यस्य जप्य pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
आवयोः मद् pos=n,g=,c=6,n=d
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सहितम् सहित pos=a,g=n,c=1,n=s
नौ मद् pos=n,g=,c=6,n=d
तद् तद् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
इह इह pos=i