Original

तस्यानुकम्पया देवी प्रीता समभवत्तदा ।वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥ ८ ॥

Segmented

तस्य अनुकम्पया देवी प्रीता समभवत् तदा वेदमाता ततस् तस्य तत् जप्यम् समपूजयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वेदमाता वेदमातृ pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
समपूजयत् सम्पूजय् pos=v,p=3,n=s,l=lan