Original

निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम् ।स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ।तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥ ७९ ॥

Segmented

निवृत्तम् माम् चिरम् राजन् विप्रम् लोभयसे कथम् स्वेन कार्यम् करिष्यामि त्वत्तो न इच्छे फलम् नृप तपः-स्वाध्याय-शीलः ऽहम् निवृत्तः च प्रतिग्रहात्

Analysis

Word Lemma Parse
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
चिरम् चिरम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
लोभयसे लोभय् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
स्वेन स्व pos=a,g=n,c=3,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
pos=i
इच्छे इष् pos=v,p=1,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतिग्रहात् प्रतिग्रह pos=n,g=m,c=5,n=s