Original

ब्राह्मण उवाच ।बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः ।निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् ॥ ७८ ॥

Segmented

ब्राह्मण उवाच बाल्ये यदि स्याद् अज्ञानात् मया हस्तः प्रसारितः निवृत्ति-लक्षणम् धर्मम् उपासे संहिताम् जपन्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाल्ये बाल्य pos=n,g=n,c=7,n=s
यदि यदि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
हस्तः हस्त pos=n,g=m,c=1,n=s
प्रसारितः प्रसारय् pos=va,g=m,c=1,n=s,f=part
निवृत्ति निवृत्ति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपासे उपास् pos=v,p=3,n=s,l=lit
संहिताम् संहिता pos=n,g=f,c=2,n=s
जपन् जप् pos=va,g=m,c=1,n=s,f=part