Original

राजोवाच ।कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् ।विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् ॥ ७७ ॥

Segmented

राजा उवाच कृतम् स्वर्गेण मे कार्यम् गच्छ स्वर्ग यथासुखम् विप्रो यदि इच्छते दातुम् प्रतीच्छतु च मे धनम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्वर्गेण स्वर्ग pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
स्वर्ग स्वर्ग pos=n,g=m,c=8,n=s
यथासुखम् यथासुखम् pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
यदि यदि pos=i
इच्छते इष् pos=v,p=3,n=s,l=lat
दातुम् दा pos=vi
प्रतीच्छतु प्रतीष् pos=v,p=3,n=s,l=lot
pos=i
मे मद् pos=n,g=,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s