Original

स्वर्ग उवाच ।स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् ।अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् ॥ ७६ ॥

Segmented

स्वर्ग उवाच स्वर्गम् माम् विद्धि राज-इन्द्र रूपिणम् स्वयम् आगतम् अविवादो ऽस्तु युवयोः उभौ तुल्य-फलौ युवाम्

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अविवादो अविवाद pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
युवयोः त्वद् pos=n,g=,c=6,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
तुल्य तुल्य pos=a,comp=y
फलौ फल pos=n,g=m,c=1,n=d
युवाम् त्वद् pos=n,g=,c=1,n=d