Original

धर्म उवाच ।अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् ।द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥ ७५ ॥

Segmented

धर्म उवाच अविवादो ऽस्तु युवयोः वित्तम् माम् धर्मम् आगतम् द्विजो दान-फलैः युक्तो राजा सत्य-फलेन च

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अविवादो अविवाद pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
युवयोः त्वद् pos=n,g=,c=6,n=d
वित्तम् विद् pos=v,p=2,n=d,l=lot
माम् मद् pos=n,g=,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
द्विजो द्विज pos=n,g=m,c=1,n=s
दान दान pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
फलेन फल pos=n,g=n,c=3,n=s
pos=i