Original

ब्राह्मण उवाच ।न छन्दयामि ते राजन्नापि ते गृहमाव्रजम् ।इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥ ७४ ॥

Segmented

ब्राह्मण उवाच न छन्दयामि ते राजन् न अपि ते गृहम् आव्रजम् इह आगत्य तु याचित्वा न गृह्णीषे पुनः कथम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
छन्दयामि छन्दय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आव्रजम् आव्रज् pos=v,p=1,n=s,l=lan
इह इह pos=i
आगत्य आगम् pos=vi
तु तु pos=i
याचित्वा याच् pos=vi
pos=i
गृह्णीषे ग्रह् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
कथम् कथम् pos=i