Original

राजोवाच ।योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज ।दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥ ७३ ॥

Segmented

राजा उवाच योद्धव्यम् रक्षितव्यम् च क्षत्र-धर्मः किल द्विज दातारः क्षत्रियाः प्रोक्ता गृह्णीयाम् भवतः कथम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
रक्षितव्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
किल किल pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
दातारः दातृ pos=a,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
गृह्णीयाम् ग्रह् pos=v,p=1,n=s,l=vidhilin
भवतः भवत् pos=a,g=m,c=6,n=s
कथम् कथम् pos=i