Original

संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति ।उभावानृतिकावेतौ न मृषा कर्तुमर्हसि ॥ ७२ ॥

Segmented

संश्रुत्य यो न दित्सेत याचित्वा यः च न इच्छति उभौ आनृतिकौ एतौ न मृषा कर्तुम् अर्हसि

Analysis

Word Lemma Parse
संश्रुत्य संश्रु pos=vi
यो यद् pos=n,g=m,c=1,n=s
pos=i
दित्सेत दित्स् pos=v,p=3,n=s,l=vidhilin
याचित्वा याच् pos=vi
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
उभौ उभ् pos=n,g=m,c=2,n=d
आनृतिकौ आनृतिक pos=a,g=m,c=2,n=d
एतौ एतद् pos=n,g=m,c=2,n=d
pos=i
मृषा मृषा pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat