Original

सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः ।कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥ ७० ॥

Segmented

सत्ये कुरु स्थिरम् भावम् मा राजन्न् अनृतम् कृथाः कस्मात् त्वम् अनृतम् वाक्यम् देहि इति कुरुषे ऽशुभम्

Analysis

Word Lemma Parse
सत्ये सत्य pos=n,g=n,c=7,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
स्थिरम् स्थिर pos=a,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
मा मा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनृतम् अनृत pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
इति इति pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
ऽशुभम् अशुभ pos=a,g=n,c=2,n=s