Original

स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल ।जप्यमावर्तयंस्तूष्णीं न च तां किंचिदब्रवीत् ॥ ७ ॥

Segmented

स देव्या दर्शितः साक्षात् प्रीता अस्मि इति तदा किल जप्यम् आवर्तय् तूष्णीम् न च ताम् किंचिद् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव्या देवी pos=n,g=f,c=3,n=s
दर्शितः दर्शय् pos=va,g=m,c=1,n=s,f=part
साक्षात् साक्षात् pos=i
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
तदा तदा pos=i
किल किल pos=i
जप्यम् जप्य pos=n,g=n,c=2,n=s
आवर्तय् आवर्तय् pos=va,g=m,c=1,n=s,f=part
तूष्णीम् तूष्णीम् pos=i
pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan