Original

यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते ।किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥ ६९ ॥

Segmented

यतो धर्मः ततस् सत्यम् सर्वम् सत्येन वर्धते किमर्थम् अनृतम् कर्म कर्तुम् राजन् त्वम् इच्छसि

Analysis

Word Lemma Parse
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
किमर्थम् किमर्थम् pos=i
अनृतम् अनृत pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat