Original

तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् ।समां कक्षां धारयतो यतः सत्यं ततोऽधिकम् ॥ ६८ ॥

Segmented

तुलाम् आरोपितो धर्मः सत्यम् च एव इति नः श्रुतम् समाम् कक्षाम् धारयतो यतः सत्यम् ततो ऽधिकम्

Analysis

Word Lemma Parse
तुलाम् तुला pos=n,g=f,c=2,n=s
आरोपितो आरोपय् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
समाम् सम pos=n,g=f,c=2,n=s
कक्षाम् कक्षा pos=n,g=f,c=2,n=s
धारयतो धारय् pos=va,g=m,c=6,n=s,f=part
यतः यतस् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=1,n=s