Original

सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥ ६७ ॥

Segmented

सत्येन च अग्निः दहति स्वर्गः सत्ये प्रतिष्ठितः सत्यम् यज्ञः तपः वेदाः स्तोभा मन्त्राः सरस्वती

Analysis

Word Lemma Parse
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
स्तोभा स्तोभ pos=n,g=m,c=1,n=p
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
सरस्वती सरस्वती pos=n,g=f,c=1,n=s