Original

प्राणिनां जननं सत्यं सत्यं संततिरेव च ।सत्येन वायुरभ्येति सत्येन तपते रविः ॥ ६६ ॥

Segmented

प्राणिनाम् जननम् सत्यम् सत्यम् संततिः एव च सत्येन वायुः अभ्येति सत्येन तपते रविः

Analysis

Word Lemma Parse
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
जननम् जनन pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
संततिः संतति pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
तपते तप् pos=v,p=3,n=s,l=lat
रविः रवि pos=n,g=m,c=1,n=s