Original

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥ ६४ ॥

Segmented

सत्यम् वेदेषु जागर्ति फलम् सत्ये परम् स्मृतम् सत्याद् धर्मो दमः च एव सर्वम् सत्ये प्रतिष्ठितम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
वेदेषु वेद pos=n,g=m,c=7,n=p
जागर्ति जागृ pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
परम् पर pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
सत्याद् सत्य pos=n,g=n,c=5,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part