Original

तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः ।समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥ ६२ ॥

Segmented

तपांसि यानि चीर्णानि चरिष्यसि च यत् तपः समाः शतैः सहस्रैः च तत् सत्यात् न विशिष्यते

Analysis

Word Lemma Parse
तपांसि तपस् pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
चीर्णानि चर् pos=va,g=n,c=1,n=p,f=part
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt
pos=i
यत् यद् pos=n,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
समाः सम pos=n,g=m,c=1,n=p
शतैः शत pos=n,g=n,c=3,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सत्यात् सत्य pos=n,g=n,c=5,n=s
pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat