Original

नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् ।कुत एवावरान्राजन्मृषावादपरायणः ॥ ६० ॥

Segmented

न अयम् लोको ऽस्ति न परो न च पूर्वान् स तारयेत् कुत एव अवरान् राजन् मृषावाद-परायणः

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
परो पर pos=n,g=m,c=1,n=s
pos=i
pos=i
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin
कुत कुतस् pos=i
एव एव pos=i
अवरान् अवर pos=a,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मृषावाद मृषावाद pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s