Original

सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् ।तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥ ६ ॥

Segmented

सो ऽन्त्यम् ब्राह्मम् तपः तेपे संहिताम् संयतो जपन् तस्य वर्ष-सहस्रम् तु नियमेन तथा गतम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्त्यम् अन्त्य pos=a,g=n,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
संहिताम् संहिता pos=n,g=f,c=2,n=s
संयतो संयम् pos=va,g=m,c=1,n=s,f=part
जपन् जप् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
नियमेन नियम pos=n,g=m,c=3,n=s
तथा तथा pos=i
गतम् गम् pos=va,g=n,c=1,n=s,f=part