Original

इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः ।तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च ॥ ५९ ॥

Segmented

इह आगत्य हि माम् राजञ् जाप्यम् फलम् अयाचिथाः तत् मद्-निसृष्टम् गृह्णीष्व भव सत्ये स्थिरो ऽपि च

Analysis

Word Lemma Parse
इह इह pos=i
आगत्य आगम् pos=vi
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जाप्यम् जाप्य pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अयाचिथाः याच् pos=v,p=2,n=s,l=lun
तत् तद् pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
निसृष्टम् निसृज् pos=va,g=n,c=2,n=s,f=part
गृह्णीष्व ग्रह् pos=v,p=2,n=s,l=lot
भव भू pos=v,p=2,n=s,l=lot
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i