Original

संश्रुतं च मया पूर्वं ददानीत्यविचारितम् ।तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥ ५८ ॥

Segmented

संश्रुतम् च मया पूर्वम् ददानि इति अविचारितम् तद् गृह्णीष्व अविचारेन यदि सत्ये स्थितो भवान्

Analysis

Word Lemma Parse
संश्रुतम् संश्रु pos=va,g=n,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
अविचारितम् अविचारित pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृह्णीष्व ग्रह् pos=v,p=2,n=s,l=lot
अविचारेन अविचार pos=n,g=m,c=3,n=s
यदि यदि pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s