Original

न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम ।तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते ॥ ५७ ॥

Segmented

न युक्तम् तु मृषा वाणी त्वया वक्तुम् अरिंदम तथा मया अपि अभ्यधिकम् मृषा वक्तुम् न शक्यते

Analysis

Word Lemma Parse
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
मृषा मृषा pos=i
वाणी वाणी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वक्तुम् वच् pos=vi
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
मृषा मृषा pos=i
वक्तुम् वच् pos=vi
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat