Original

ददस्वेति त्वया चोक्तं ददामीति तथा मया ।न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥ ५५ ॥

Segmented

ददस्व इति त्वया च उक्तम् ददामि इति तथा मया न वाचम् दूषयिष्यामि सत्यम् रक्ष स्थिरो भव

Analysis

Word Lemma Parse
ददस्व दा pos=v,p=2,n=s,l=lot
इति इति pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ददामि दा pos=v,p=1,n=s,l=lat
इति इति pos=i
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
दूषयिष्यामि दूषय् pos=v,p=1,n=s,l=lrt
सत्यम् सत्य pos=n,g=n,c=2,n=s
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot