Original

नाभिसंधिर्मया जप्ये कृतपूर्वः कथंचन ।जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् ॥ ५४ ॥

Segmented

न अभिसंधि मया जप्ये कृत-पूर्वः कथंचन जप्यस्य राज-शार्दूल कथम् ज्ञास्यामि अहम् फलम्

Analysis

Word Lemma Parse
pos=i
अभिसंधि अभिसंधि pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
जप्ये जप्य pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
जप्यस्य जप्य pos=n,g=n,c=6,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
ज्ञास्यामि ज्ञा pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s