Original

ब्राह्मण उवाच ।नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया ।वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि ॥ ५३ ॥

Segmented

ब्राह्मण उवाच न आददे अपर-वाच्यम् दत्तम् वाचा फलम् मया वाक्यम् प्रमाणम् राजर्षे मे अपि तव च एव हि

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
आददे आदा pos=v,p=3,n=s,l=lit
अपर अपर pos=n,comp=y
वाच्यम् वच् pos=va,g=n,c=2,n=s,f=krtya
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
वाचा वाच् pos=n,g=f,c=3,n=s
फलम् फल pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
हि हि pos=i