Original

राजोवाच ।अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति ।प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥ ५२ ॥

Segmented

राजा उवाच अज्ञातम् अस्य धर्मस्य फलम् मे किम् करिष्यति प्राप्नोतु तत् फलम् विप्रो न अहम् इच्छे स संशयम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अज्ञातम् अज्ञात pos=a,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
प्राप्नोतु प्राप् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छे इष् pos=v,p=1,n=s,l=lat
pos=i
संशयम् संशय pos=n,g=n,c=2,n=s