Original

ब्राह्मण उवाच ।फलप्राप्तिं न जानामि दत्तं यज्जपितं मया ।अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥ ५१ ॥

Segmented

ब्राह्मण उवाच फल-प्राप्तिम् न जानामि दत्तम् यत् जपितम् मया अयम् धर्मः च कालः च यमो मृत्युः च साक्षिणः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
फल फल pos=n,comp=y
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
जपितम् जप् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
कालः काल pos=n,g=m,c=1,n=s
pos=i
यमो यम pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
साक्षिणः साक्षिन् pos=n,g=m,c=1,n=p