Original

राजोवाच ।कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया ।स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद ॥ ५० ॥

Segmented

राजा उवाच कृतम् सर्वेण भद्रम् ते जप्यम् यद् याचितम् मया स्वस्ति ते ऽस्तु गमिष्यामि किम् च तस्य फलम् वद

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्वेण सर्व pos=n,g=m,c=3,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जप्यम् जप्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
याचितम् याच् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
वद वद् pos=v,p=2,n=s,l=lot