Original

तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च ।वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥ ५ ॥

Segmented

तस्य अपरोक्षम् विज्ञानम् षडङ्गेषु तथा एव च वेदेषु च एव निष्णातो हिमवत्-पाद-संश्रयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपरोक्षम् अपरोक्ष pos=a,g=n,c=1,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
षडङ्गेषु षडङ्ग pos=n,g=n,c=7,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
निष्णातो निष्णात pos=a,g=m,c=1,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पाद पाद pos=n,comp=y
संश्रयः संश्रय pos=n,g=m,c=1,n=s