Original

ब्राह्मण उवाच ।परमं गृह्यतां तस्य फलं यज्जपितं मया ।अर्धं त्वमविचारेण फलं तस्य समाप्नुहि ॥ ४८ ॥

Segmented

ब्राह्मण उवाच परमम् गृह्यताम् तस्य फलम् यत् जपितम् मया अर्धम् त्वम् अविचारेण फलम् तस्य समाप्नुहि

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परमम् परम pos=a,g=n,c=1,n=s
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
तस्य तद् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
जपितम् जप् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अर्धम् अर्ध pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अविचारेण अविचार pos=n,g=m,c=3,n=s
फलम् फल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
समाप्नुहि समाप् pos=v,p=2,n=s,l=lot