Original

राजोवाच ।यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया ।फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥ ४७ ॥

Segmented

राजा उवाच यत् तद् वर्ष-शतम् पूर्णम् जप्यम् वै जपता त्वया फलम् प्राप्तम् तत् प्रयच्छ मम दित्सुः भवान् यदि

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part
जप्यम् जप्य pos=n,g=n,c=1,n=s
वै वै pos=i
जपता जप् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
दित्सुः दित्सु pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यदि यदि pos=i